40.10 Ajitattheraapadāna

“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ajjhogāhetvā himavantaṃ,
nisīdi lokanāyako.

Nāhaṃ addakkhiṃ sambuddhaṃ,
Napi saddaṃ suṇomahaṃ;
Mama bhakkhaṃ gavesanto,
Āhiṇḍāmi vane ahaṃ.

Tatthaddassāsiṃ sambuddhaṃ,
dvattiṃsavaralakkhaṇaṃ;
Disvāna vittimāpajjiṃ,
satto ko nāmayaṃ bhave.

Lakkhaṇāni viloketvā,
mama vijjaṃ anussariṃ;
Sutañhi metaṃ vuḍḍhānaṃ,
paṇḍitānaṃ subhāsitaṃ.

Tesaṃ yathā taṃ vacanaṃ,
ayaṃ buddho bhavissati;
Yannūnāhaṃ sakkareyyaṃ,
gatiṃ me sodhayissati.

Khippaṃ assamamāgantvā,
madhutelaṃ gahiṃ ahaṃ;
Kolambakaṃ gahetvāna,
upagacchiṃ vināyakaṃ.

Tidaṇḍake gahetvāna,
abbhokāse ṭhapesahaṃ;
Padīpaṃ pajjalitvāna,
aṭṭhakkhattuṃ avandahaṃ.

Sattarattindivaṃ buddho,
nisīdi purisuttamo;
Tato ratyā vivasāne,
vuṭṭhāsi lokanāyako.

Pasannacitto sumano,
sabbarattindivaṃ ahaṃ;
Dīpaṃ buddhassa pādāsiṃ,
pasanno sehi pāṇibhi.

Sabbe vanā gandhamayā,
Pabbate gandhamādane;
Buddhassa ānubhāvena,
Āgacchuṃ buddhasantikaṃ.

Ye keci pupphagandhāse,
pupphitā dharaṇīruhā;
Buddhassa ānubhāvena,
sabbe sannipatuṃ tadā.

Yāvatā himavantamhi,
nāgā ca garuḷā ubho;
Dhammañca sotukāmā te,
āgacchuṃ buddhasantikaṃ.

Devalo nāma samaṇo,
buddhassa aggasāvako;
Vasīsatasahassehi,
buddhasantikupāgami.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.

‘Yo me dīpaṃ padīpesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Saṭṭhi kappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.


Soḷasamaṃ bhāṇavāraṃ.

Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissati;
Pathaviyaṃ sattasataṃ,
vipulaṃ rajjaṃ karissati.

Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Iminā dīpadānena,
dibbacakkhu bhavissati.

Samantato aṭṭhakosaṃ,
passissati ayaṃ sadā;
Devalokā cavantassa,
nibbattantassa jantuno.

Divā vā yadi vā rattiṃ,
padīpaṃ dhārayissati;
Jāyamānassa sattassa,
puññakammasamaṅgino.

Yāvatā nagaraṃ āsi,
tāvatā jotayissati;
Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ.

Asseva dīpadānassa,
aṭṭhadīpaphalena hi;
Na jayissantimaṃ jantū,
dīpadānassidaṃ phalaṃ.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Tosayitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Ajito nāma nāmena,
hessati satthu sāvako’.

Saṭṭhi kappasahassāni,
devaloke ramiṃ ahaṃ;
Tatrāpi me dīpasataṃ,
jotate niccakālikaṃ.

Devaloke manusse vā,
niddhāvanti pabhā mama;
Buddhaseṭṭhaṃ saritvāna,
bhiyyo hāsaṃ janesahaṃ.

Tusitāhaṃ cavitvāna,
okkamiṃ mātukucchiyaṃ;
Jāyamānassa santassa,
āloko vipulo ahu.

Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Bāvariṃ upasaṅkamma,
sissattaṃ ajjhupāgamiṃ.

Himavante vasantohaṃ,
assosiṃ lokanāyakaṃ;
Uttamatthaṃ gavesanto,
upagacchiṃ vināyakaṃ.

Danto buddho dametāvī,
oghatiṇṇo nirūpadhi;
Nibbānaṃ kathayī buddho,
sabbadukkhappamocanaṃ.

Taṃ me āgamanaṃ siddhaṃ,
tositohaṃ mahāmuniṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Satasahassito kappe,
yaṃ dīpamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
dīpadānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti.


Ajitattherassāpadānaṃ dasamaṃ.

Pilindavacchavaggo cattālīsamo.


Tassuddānaṃ

Pilindavaccho selo ca,
sabbakittī madhundado;
Kūṭāgārī bākulo ca,
giri saḷalasavhayo.

Sabbado ajito ceva,
gāthāyo gaṇitā iha;
Satāni pañca gāthānaṃ,
vīsati ca taduttarīti.


Atha vagguddānaṃ

Padumārakkhado ceva,
umā gandhodakena ca;
Ekapadma saddasaññī,
mandāraṃ bodhivandako.

Avaṭañca pilindi ca,
gāthāyo gaṇitā iha;
Catusattati gāthāyo,
ekādasa satāni ca.


Padumavaggadasakaṃ.


Catutthasatakaṃ samattaṃ.

16
0

Comments