20.8 Muṭṭhipūjakattheraapadāna

“Sumedho nāma bhagavā,
lokajeṭṭho narāsabho;
Pacchime anukampāya,
padhānaṃ padahī jino.

Tassa caṅkamamānassa,
dvipadindassa tādino;
Girinelassa pupphānaṃ,
muṭṭhiṃ buddhassa ropayiṃ.

Tena cittappasādena,
sukkamūlena codito;
Tiṃsakappasahassāni,
duggatiṃ nupapajjahaṃ.

Tevīsatikappasate,
sunelo nāma khattiyo;
Sattaratanasampanno,
eko āsiṃ mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā muṭṭhipūjako thero imā gāthāyo abhāsitthāti.


Muṭṭhipūjakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments