13.1.2 Phandanajātaka

“Kuṭhārihattho puriso,
vanamogayha tiṭṭhasi;
Puṭṭho me samma akkhāhi,
kiṃ dāruṃ chetumicchasi”.

“Isso vanāni carasi,
samāni visamāni ca;
Puṭṭho me samma akkhāhi,
kiṃ dāruṃ nemiyā daḷhaṃ”.

“Neva sālo na khadiro,
nāssakaṇṇo kuto dhavo;
Rukkho ca phandano nāma,
taṃ dāruṃ nemiyā daḷhaṃ”.

“Kīdisānissa pattāni,
khandho vā pana kīdiso;
Puṭṭho me samma akkhāhi,
yathā jānemu phandanaṃ”.

“Yassa sākhā palambanti,
namanti na ca bhañjare;
So rukkho phandano nāma,
yassa mūle ahaṃ ṭhito.

Arānaṃ cakkanābhīnaṃ,
īsānemirathassa ca;
Sabbassa te kammaniyo,
ayaṃ hessati phandano”.

“Iti phandanarukkhopi,
tāvade ajjhabhāsatha;
Mayhampi vacanaṃ atthi,
bhāradvāja suṇohi me.

Issassa upakkhandhamhā,
Ukkacca caturaṅgulaṃ;
Tena nemiṃ pasāresi,
Evaṃ daḷhataraṃ siyā.

Iti phandanarukkhopi,
veraṃ appesi tāvade;
Jātānañca ajātānaṃ,
issānaṃ dukkhamāvahi.

Iccevaṃ phandano issaṃ,
isso ca pana phandanaṃ;
Aññamaññaṃ vivādena,
aññamaññamaghātayuṃ.

Evameva manussānaṃ,
vivādo yattha jāyati;
Mayūranaccaṃ naccanti,
yathā te issaphandanā.

Taṃ vo vadāmi bhaddaṃ vo,
yāvantettha samāgatā;
Sammodatha mā vivadatha,
mā hotha issaphandanā.

Sāmaggimeva sikkhetha,
buddhehetaṃ pasaṃsitaṃ;
Sāmaggirato dhammaṭṭho,
yogakkhemā na dhaṃsatī”ti.


Phandanajātakaṃ dutiyaṃ.

17
0

Comments