4.4.4 Rājovādajātaka
“Gavañce taramānānaṃ,
jimhaṃ gacchati puṅgavo;
Sabbā tā jimhaṃ gacchanti,
nette jimhaṃ gate sati.
Evameva manussesu,
yo hoti seṭṭhasammato;
So ce adhammaṃ carati,
pageva itarā pajā;
Sabbaṃ raṭṭhaṃ dukhaṃ seti,
rājā ce hoti adhammiko.
Gavañce taramānānaṃ,
ujuṃ gacchati puṅgavo;
Sabbā gāvī ujuṃ yanti,
nette ujuṃ gate sati.
Evameva manussesu,
yo hoti seṭṭhasammato;
So sace dhammaṃ carati,
pageva itarā pajā;
Sabbaṃ raṭṭhaṃ sukhaṃ seti,
rājā ce hoti dhammiko”ti.
Rājovādajātakaṃ catutthaṃ.
160