18.3 Rattipupphiyattheraapadāna
“Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Vipassiṃ addasaṃ buddhaṃ,
devadevaṃ narāsabhaṃ.
Rattikaṃ pupphitaṃ disvā,
kuṭajaṃ dharaṇīruhaṃ;
Samūlaṃ paggahetvāna,
upanesiṃ mahesino.
Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.
Ito ca aṭṭhame kappe,
suppasannasanāmako;
Sattaratanasampanno,
rājāhosiṃ mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā rattipupphiyo thero imā gāthāyo abhāsitthāti.
Rattipupphiyattherassāpadānaṃ tatiyaṃ.
160