18.3 Rattipupphiyattheraapadāna

“Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Vipassiṃ addasaṃ buddhaṃ,
devadevaṃ narāsabhaṃ.

Rattikaṃ pupphitaṃ disvā,
kuṭajaṃ dharaṇīruhaṃ;
Samūlaṃ paggahetvāna,
upanesiṃ mahesino.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.

Ito ca aṭṭhame kappe,
suppasannasanāmako;
Sattaratanasampanno,
rājāhosiṃ mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā rattipupphiyo thero imā gāthāyo abhāsitthāti.


Rattipupphiyattherassāpadānaṃ tatiyaṃ.

16
0

Comments