4.4.10 Visayhajātaka

“Adāsi dānāni pure visayha,
Dadato ca te khayadhammo ahosi;
Ito parañce na dadeyya dānaṃ,
Tiṭṭheyyuṃ te saṃyamantassa bhogā”.

“Anariyamariyena sahassanetta,
Suduggatenāpi akiccamāhu;
Mā vo dhanaṃ taṃ ahu devarāja,
Yaṃ bhogahetu vijahemu saddhaṃ.

Yena eko ratho yāti,
yāti tenāparo ratho;
Porāṇaṃ nihitaṃ vattaṃ,
vattataññeva vāsava.

Yadi hessati dassāma,
asante kiṃ dadāmase;
Evaṃbhūtāpi dassāma,
mā dānaṃ pamadamhase”ti.


Visayhajātakaṃ dasamaṃ.

Kokilavaggo catuttho.


Tassuddānaṃ

Ativelapabhāsati jītavaro,
Vanamajjha rathesabha jimhagamo;
Atha jambu tiṇāsanapīṭhavaraṃ,
Atha taṇḍula mora visayha dasāti.

16
0

Comments