5.1.3 Gabbhāvakkantidesanā

Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantīsu. Catasso imā, bhante, gabbhāvakkantiyo. Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti.

Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ dutiyā gabbhāvakkanti.

Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ tatiyā gabbhāvakkanti.

Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; sampajāno mātukucchimhā nikkhamati. Ayaṃ catutthā gabbhāvakkanti. Etadānuttariyaṃ, bhante, gabbhāvakkantīsu.

15
0

Comments