12.1 Mahāparivārakattheraapadāna

“Vipassī nāma bhagavā,
lokajeṭṭho narāsabho;
Aṭṭhasaṭṭhisahassehi,
pāvisi bandhumaṃ tadā.

Nagarā abhinikkhamma,
agamaṃ dīpacetiyaṃ;
Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ.

Cullāsītisahassāni,
yakkhā mayhaṃ upantike;
Upaṭṭhahanti sakkaccaṃ,
indaṃva tidasā gaṇā.

Bhavanā abhinikkhamma,
dussaṃ paggayhahaṃ tadā;
Sirasā abhivādesiṃ,
tañcādāsiṃ mahesino.

Aho buddhā aho dhammā,
aho no satthu sampadā;
Buddhassa ānubhāvena,
vasudhāyaṃ pakampatha.

Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Buddhe cittaṃ pasādemi,
dvipadindamhi tādine.

Sohaṃ cittaṃ pasādetvā,
dussaṃ datvāna satthuno;
Saraṇañca upāgacchiṃ,
sāmacco saparijjano.

Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito pannarase kappe,
soḷasāsuṃ suvāhanā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.


Mahāparivārakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments