6.4.8--13 Pitusuttādichakka

Sāvatthiyaṃ viharati. “Dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi—  ‘na cāyamāyasmā pitupi hetu…pe…  (vitthāretabbaṃ)…  bhātupi hetu…  bhaginiyāpi hetu…  puttassapi hetu…  dhītuyāpi hetu…  pajāpatiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ—  ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.


Terasamaṃ.


Catuttho vaggo.


Tassuddānaṃ

Bhindi mūlaṃ duve dhammā,
pakkantaṃ ratha mātari;
Pitā bhātā ca bhaginī,
putto dhītā pajāpatīti.


Lābhasakkārasaṃyuttaṃ samattaṃ.

15
0

Comments