3.8 Dutiyamigaluddakapetavatthu

“Kūṭāgāre ca pāsāde,
pallaṅke gonakatthate;
Pañcaṅgikena turiyena,
ramasi suppavādite.

Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Apaviddho susānasmiṃ,
bahudukkhaṃ nigacchasi.

Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasi”.

“Ahaṃ rājagahe ramme,
ramaṇīye giribbaje;
Migaluddo pure āsiṃ,
luddo cāsimasaññato.

Tassa me sahāyo suhadayo,
Saddho āsi upāsako;
Tassa kulupako bhikkhu,
Āsi gotamasāvako;
Sopi maṃ anukampanto,
Nivāresi punappunaṃ.

‘Mākāsi pāpakaṃ kammaṃ,
Mā tāta duggatiṃ agā;
Sace icchasi pecca sukhaṃ,
Virama pāṇavadhā asaṃyamā’.

Tassāhaṃ vacanaṃ sutvā,
Sukhakāmassa hitānukampino;
Nākāsiṃ sakalānusāsaniṃ,
Cirapāpābhirato abuddhimā.

So maṃ puna bhūrisumedhaso,
Anukampāya saṃyame nivesayi;
‘Sace divā hanasi pāṇino,
Atha te rattiṃ bhavatu saṃyamo’.

Svāhaṃ divā hanitvā pāṇino,
Virato rattimahosi saññato;
Rattāhaṃ paricāremi,
Divā khajjāmi duggato.

Tassa kammassa kusalassa,
Anubhomi rattiṃ amānusiṃ;
Divā paṭihatāva kukkurā,
Upadhāvanti samantā khādituṃ.

Ye ca te satatānuyogino,
Dhuvaṃ payuttā sugatassa sāsane;
Maññāmi te amatameva kevalaṃ,
Adhigacchanti padaṃ asaṅkhatan”ti.


Dutiyamigaluddakapetavatthu aṭṭhamaṃ.

17
0

Comments