1.4.6 Sāmaṇerasutta
“Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo”ti?
“Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo”ti.
Chaṭṭhaṃ.