5.10 Paṭācārātherīgāthā

“Naṅgalehi kasaṃ khettaṃ,
bījāni pavapaṃ chamā;
Puttadārāni posentā,
dhanaṃ vindanti māṇavā.

Kimahaṃ sīlasampannā,
satthusāsanakārikā;
Nibbānaṃ nādhigacchāmi,
akusītā anuddhatā.

Pāde pakkhālayitvāna,
udakesu karomahaṃ;
Pādodakañca disvāna,
thalato ninnamāgataṃ.

Tato cittaṃ samādhesiṃ,
assaṃ bhadraṃvajāniyaṃ;
Tato dīpaṃ gahetvāna,
vihāraṃ pāvisiṃ ahaṃ;
Seyyaṃ olokayitvāna,
mañcakamhi upāvisiṃ.

Tato sūciṃ gahetvāna,
vaṭṭiṃ okassayāmahaṃ;
Padīpasseva nibbānaṃ,
vimokkho ahu cetaso”ti.


…  Paṭācārā therī… .

15
0

Comments