5.10 Paṭācārātherīgāthā
“Naṅgalehi kasaṃ khettaṃ,
bījāni pavapaṃ chamā;
Puttadārāni posentā,
dhanaṃ vindanti māṇavā.
Kimahaṃ sīlasampannā,
satthusāsanakārikā;
Nibbānaṃ nādhigacchāmi,
akusītā anuddhatā.
Pāde pakkhālayitvāna,
udakesu karomahaṃ;
Pādodakañca disvāna,
thalato ninnamāgataṃ.
Tato cittaṃ samādhesiṃ,
assaṃ bhadraṃvajāniyaṃ;
Tato dīpaṃ gahetvāna,
vihāraṃ pāvisiṃ ahaṃ;
Seyyaṃ olokayitvāna,
mañcakamhi upāvisiṃ.
Tato sūciṃ gahetvāna,
vaṭṭiṃ okassayāmahaṃ;
Padīpasseva nibbānaṃ,
vimokkho ahu cetaso”ti.
… Paṭācārā therī… .
150