1.1.4 Mahāsudassanacariya

“Kusāvatimhi nagare,
yadā āsiṃ mahīpati;
Mahāsudassano nāma,
cakkavattī mahabbalo.

Tatthāhaṃ divase tikkhattuṃ,
ghosāpemi tahiṃ tahiṃ;
‘Ko kiṃ icchati pattheti,
kassa kiṃ dīyatū dhanaṃ.

Ko chātako ko tasito,
ko mālaṃ ko vilepanaṃ;
Nānārattāni vatthāni,
ko naggo paridahissati.

Ko pathe chattamādeti,
kopāhanā mudū subhā’;
Iti sāyañca pāto ca,
ghosāpemi tahiṃ tahiṃ.

Na taṃ dasasu ṭhānesu,
napi ṭhānasatesu vā;
Anekasataṭhānesu,
paṭiyattaṃ yācake dhanaṃ.

Divā vā yadi vā rattiṃ,
yadi eti vanibbako;
Laddhā yadicchakaṃ bhogaṃ,
pūrahatthova gacchati.

Evarūpaṃ mahādānaṃ,
Adāsiṃ yāvajīvikaṃ;
Napāhaṃ dessaṃ dhanaṃ dammi,
Napi natthi nicayo mayi.

Yathāpi āturo nāma,
rogato parimuttiyā;
Dhanena vejjaṃ tappetvā,
rogato parimuccati.

Tathevāhaṃ jānamāno,
paripūretumasesato;
Ūnamanaṃ pūrayituṃ,
demi dānaṃ vanibbake;
Nirālayo apaccāso,
sambodhimanupattiyā”ti.


Mahāsudassanacariyaṃ catutthaṃ.

15
0

Comments