17.1.10 Dasakamātikā

Dasa kilesavatthūni dasa āghātavatthūni dasa akusalakammapathā dasa saṃyojanāni dasa micchattā dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi .


Dasakaṃ.

Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭha taṇhāvicaritasataṃ hoti. Yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.


Mātikā.

15
0

Comments