3.3.1 Kapirājacariya

“Yadā ahaṃ kapi āsiṃ,
nadīkūle darīsaye;
Pīḷito susumārena,
gamanaṃ na labhāmahaṃ.

Yamhokāse ahaṃ ṭhatvā,
orā pāraṃ patāmahaṃ;
Tatthacchi sattu vadhako,
kumbhīlo luddadassano.

So maṃ asaṃsi ‘ehī’ti,
‘ahampemī’ti taṃ vatiṃ;
Tassa matthakamakkamma,
parakūle patiṭṭhahiṃ.

Na tassa alikaṃ bhaṇitaṃ,
yathā vācaṃ akāsahaṃ;
Saccena me samo natthi,
esā me saccapāramī”ti.


Kapirājacariyaṃ sattamaṃ.

15
0

Comments