40.6 Bākulattheraapadāna

“Himavantassāvidūre,
sobhito nāma pabbato;
Assamo sukato mayhaṃ,
sakasissehi māpito.

Maṇḍapā ca bahū tattha,
pupphitā sinduvārakā;
Kapitthā ca bahū tattha,
pupphitā jīvajīvakā.

Nigguṇḍiyo bahū tattha,
badarāmalakāni ca;
Phārusakā alābū ca,
puṇḍarīkā ca pupphitā.

Āḷakā beluvā tattha,
kadalī mātuluṅgakā;
Mahānāmā bahū tattha,
ajjunā ca piyaṅgukā.

Kosambā saḷalā nimbā,
nigrodhā ca kapitthanā;
Ediso assamo mayhaṃ,
sasissohaṃ tahiṃ vasiṃ.

Anomadassī bhagavā,
sayambhū lokanāyako;
Gavesaṃ paṭisallānaṃ,
mamassamamupāgami.

Upetamhi mahāvīre,
anomadassimahāyase;
Khaṇena lokanāthassa,
vātābādho samuṭṭhahi.

Vicaranto araññamhi,
addasaṃ lokanāyakaṃ;
Upagantvāna sambuddhaṃ,
cakkhumantaṃ mahāyasaṃ.

Iriyañcāpi disvāna,
upalakkhesahaṃ tadā;
Asaṃsayañhi buddhassa,
byādhi no udapajjatha.

Khippaṃ assamamāgañchiṃ,
mama sissāna santike;
Bhesajjaṃ kattukāmohaṃ,
sisse āmantayiṃ tadā.

Paṭissuṇitvāna me vākyaṃ,
sissā sabbe sagāravā;
Ekajjhaṃ sannipatiṃsu,
satthugāravatā mama.

Khippaṃ pabbatamāruyha,
sabbosadhamahāsahaṃ;
Pānīyayogaṃ katvāna,
buddhaseṭṭhassadāsahaṃ.

Paribhutte mahāvīre,
sabbaññulokanāyake;
Khippaṃ vāto vūpasami,
sugatassa mahesino.

Passaddhaṃ darathaṃ disvā,
anomadassī mahāyaso;
Sakāsane nisīditvā,
imā gāthā abhāsatha.

‘Yo me pādāsi bhesajjaṃ,
byādhiñca samayī mama;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Kappasatasahassāni,
devaloke ramissati;
Vādite tūriye tattha,
modissati sadā ayaṃ.

Manussalokamāgantvā,
sukkamūlena codito;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.

Pañcapaññāsakappamhi,
anomo nāma khattiyo;
Cāturanto vijitāvī,
jambumaṇḍassa issaro.

Sattaratanasampanno,
cakkavattī mahabbalo;
Tāvatiṃsepi khobhetvā,
issaraṃ kārayissati.

Devabhūto manusso vā,
appābādho bhavissati;
Pariggahaṃ vivajjetvā,
byādhiṃ loke tarissati.

Apparimeyye ito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.

Kilese jhāpayitvāna,
taṇhāsotaṃ tarissati;
Bākulo nāma nāmena,
hessati satthu sāvako.

Idaṃ sabbaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapessati’.

Anomadassī bhagavā,
sayambhū lokanāyako;
Vivekānuvilokento,
mamassamamupāgami.

Upāgataṃ mahāvīraṃ,
sabbaññuṃ lokanāyakaṃ;
Sabbosadhena tappesiṃ,
pasanno sehi pāṇibhi.

Tassa me sukataṃ kammaṃ,
sukhette bījasampadā;
Khepetuṃ neva sakkomi,
tadā hi sukataṃ mama.

Lābhā mama suladdhaṃ me,
yohaṃ addakkhi nāyakaṃ;
Tena kammāvasesena,
pattomhi acalaṃ padaṃ.

Sabbametaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.

Aparimeyye ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
bhesajjassa idaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bākulo thero imā gāthāyo abhāsitthāti.


Bākulattherassāpadānaṃ chaṭṭhaṃ.

17
0

Comments