1.7.5.3 Sakabaḷasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sakabaḷena mukhena byāharanti…pe… .
**“Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā”**ti. (43:188)
Na sakabaḷena mukhena byāharitabbaṃ. Yo anādariyaṃ paṭicca sakabaḷena mukhena byāharati, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
150