20.7 Tindukadāyakattheraapadāna

“Giriduggacaro āsiṃ,
makkaṭo thāmavegiko;
Phalinaṃ tindukaṃ disvā,
buddhaseṭṭhaṃ anussariṃ.

Nikkhamitvā katipāhaṃ,
viciniṃ lokanāyakaṃ;
Pasannacitto sumano,
siddhatthaṃ tibhavantaguṃ.

Mama saṅkappamaññāya,
satthā loke anuttaro;
Khīṇāsavasahassehi,
āgacchi mama santikaṃ.

Pāmojjaṃ janayitvāna,
phalahattho upāgamiṃ;
Paṭiggahesi bhagavā,
sabbaññū vadataṃ varo.

Catunnavutito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Sattapaññāsakappamhi,
upanandasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.


Tindukadāyakattherassāpadānaṃ sattamaṃ.

16
0

Comments