2.3.1 Sivasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
paññā labbhati nāññato.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sokamajjhe na socati.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
ñātimajjhe virocati.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā gacchanti suggatiṃ.
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā tiṭṭhanti sātatan”ti.
Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sabbadukkhā pamuccatī”ti.