2.3.1 Sivasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
paññā labbhati nāññato.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sokamajjhe na socati.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
ñātimajjhe virocati.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā gacchanti suggatiṃ.

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā tiṭṭhanti sātatan”ti.

Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sabbadukkhā pamuccatī”ti.

14
0

Comments