2.1.9 Alīnasattucariya

“Pañcālaraṭṭhe nagaravare,
Kapilāyaṃ puruttame;
Rājā jayaddiso nāma,
Sīlaguṇamupāgato.

Tassa rañño ahaṃ putto,
Sutadhammo susīlavā;
Alīnasatto guṇavā,
Anurakkhaparijano sadā.

Pitā me migavaṃ gantvā,
porisādaṃ upāgami;
So me pitumaggahesi,
‘bhakkhosi mama mā cali’.

Tassa taṃ vacanaṃ sutvā,
bhīto tasitavedhito;
Ūrukkhambho ahu tassa,
disvāna porisādakaṃ.

Migavaṃ gahetvā muñcassu,
katvā āgamanaṃ puna;
Brāhmaṇassa dhanaṃ datvā,
pitā āmantayī mamaṃ.

‘Rajjaṃ putta paṭipajja,
mā pamajji puraṃ idaṃ;
Kataṃ me porisādena,
mama āgamanaṃ puna’.

Mātāpitū ca vanditvā,
nimminitvāna attanā;
Nikkhipitvā dhanuṃ khaggaṃ,
porisādaṃ upāgamiṃ.

Sasatthahatthūpagataṃ,
kadāci so tasissati;
Tena bhijjissati sīlaṃ,
parittāsaṃ kate mayi.

Sīlakhaṇḍabhayā mayhaṃ,
tassa dessaṃ na byāhariṃ;
Mettacitto hitavādī,
idaṃ vacanamabraviṃ.

‘Ujjālehi mahāaggiṃ,
papatissāmi rukkhato;
Tvaṃ pakkakālamaññāya,
bhakkhaya maṃ pitāmaha’.

Iti sīlavataṃ hetu,
nārakkhiṃ mama jīvitaṃ;
Pabbājesiṃ cahaṃ tassa,
sadā pāṇātipātikan”ti.


Alīnasattucariyaṃ navamaṃ.

16
0

Comments