2.3.11 Sunikkhittavimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ deva mahānubhāva,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.

“Dunnikkhittaṃ mālaṃ sunikkhipitvā,
Patiṭṭhapetvā sugatassa thūpe;
Mahiddhiko camhi mahānubhāvo,
Dibbehi kāmehi samaṅgibhūto.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūto yamahaṃ akāsiṃ;
Tenamhi evaṃ jalitānubhāvo,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Sunikkhittavimānaṃ ekādasamaṃ.

Sunikkhittavaggo sattamo.


Tassuddānaṃ

Dve daliddā vanavihārā,
Bhatako gopālakaṇḍako;
Anekavaṇṇamaṭṭhakuṇḍalī,
Serīsako sunikkhittaṃ;
Purisānaṃ tatiyo vaggo pavuccatīti.


Bhāṇavāraṃ catutthaṃ.


Vimānavatthupāḷi niṭṭhitā.

15
0

Comments