11 Nāradabuddhavaṃsa

“Padumassa aparena,
sambuddho dvipaduttamo;
Nārado nāma nāmena,
asamo appaṭipuggalo.

So buddho cakkavattissa,
jeṭṭho dayitaoraso;
Āmukkamālābharaṇo,
uyyānaṃ upasaṅkami.

Tatthāsi rukkho yasavipulo,
Abhirūpo brahā suci;
Tamajjhapatvā upanisīdi,
Mahāsoṇassa heṭṭhato.

Tattha ñāṇavaruppajji,
anantaṃ vajirūpamaṃ;
Tena vicini saṅkhāre,
ukkujjamavakujjakaṃ.

Tattha sabbakilesāni,
asesamabhivāhayi;
Pāpuṇī kevalaṃ bodhiṃ,
buddhañāṇe ca cuddasa.

Pāpuṇitvāna sambodhiṃ,
dhammacakkaṃ pavattayi;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.

Mahādoṇaṃ nāgarājaṃ,
vinayanto mahāmuni;
Pāṭiheraṃ tadākāsi,
dassayanto sadevake.

Tadā devamanussānaṃ,
tamhi dhammappakāsane;
Navutikoṭisahassāni,
tariṃsu sabbasaṃsayaṃ.

Yamhi kāle mahāvīro,
ovadī sakamatrajaṃ;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
nāradassa mahesino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.

Yadā buddho buddhaguṇaṃ,
sanidānaṃ pakāsayi;
Navutikoṭisahassāni,
samiṃsu vimalā tadā.

Yadā verocano nāgo,
dānaṃ dadāti satthuno;
Tadā samiṃsu jinaputtā,
asītisatasahassiyo.

Ahaṃ tena samayena,
jaṭilo uggatāpano;
Antalikkhacaro āsiṃ,
pañcābhiññāsu pāragū.

Tadāpāhaṃ asamasamaṃ,
sasaṃghaṃ saparijjanaṃ;
Annapānena tappetvā,
candanenābhipūjayiṃ.

Sopi maṃ tadā byākāsi,
nārado lokanāyako;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo hāsetva mānasaṃ;
Adhiṭṭhahiṃ vataṃ uggaṃ,
dasapāramipūriyā.

Nagaraṃ dhaññavatī nāma,
sudevo nāma khattiyo;
Anomā nāma janikā,
nāradassa mahesino.

Navavassasahassāni,
agāraṃ ajjha so vasi;
Jito vijitābhirāmo,
tayo pāsādamuttamā.

Ticattārīsasahassāni,
nāriyo samalaṅkatā;
Vijitasenā nāma nārī,
nanduttaro nāma atrajo.

Nimitte caturo disvā,
Padasā gamanena nikkhami;
Sattāhaṃ padhānacāraṃ,
Acarī purisuttamo.

Brahmunā yācito santo,
nārado lokanāyako;
Vatti cakkaṃ mahāvīro,
dhanañcuyyānamuttame.

Bhaddasālo jitamitto,
ahesuṃ aggasāvakā;
Vāseṭṭho nāmupaṭṭhāko,
nāradassa mahesino.

Uttarā phaggunī ceva,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāsoṇoti vuccati.

Uggarindo vasabho ca,
ahesuṃ aggupaṭṭhakā;
Indāvarī ca vaṇḍī ca,
ahesuṃ aggupaṭṭhikā.

Aṭṭhāsītiratanāni,
accuggato mahāmuni;
Kañcanagghiyasaṅkāso,
dasasahassī virocati.

Tassa byāmappabhā kāyā,
niddhāvati disodisaṃ;
Nirantaraṃ divārattiṃ,
yojanaṃ pharate sadā.

Na keci tena samayena,
samantā yojane janā;
Ukkāpadīpe ujjālenti,
buddharaṃsīhi otthaṭā.

Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Yathā uḷūhi gaganaṃ,
vicittaṃ upasobhati;
Tatheva sāsanaṃ tassa,
arahantehi sobhati.

Saṃsārasotaṃ taraṇāya,
sesake paṭipannake;
Dhammasetuṃ daḷhaṃ katvā,
nibbuto so narāsabho.

Sopi buddho asamasamo,
Tepi khīṇāsavā atulatejā;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.

Nārado jinavasabho,
Nibbuto sudassane pure;
Tatthevassa thūpavaro,
_Catuyojanamuggato”ti. _


Nāradassa bhagavato vaṃso navamo.

18
0

Comments