28.4 Abbhañjanadāyakattheraapadāna

“Koṇḍaññassa bhagavato,
vītarāgassa tādino;
Ākāsasamacittassa,
nippapañcassa jhāyino.

Sabbamohātivattassa,
sabbalokahitesino;
Abbhañjanaṃ mayā dinnaṃ,
dvipadindassa tādino.

Aparimeyye ito kappe,
abbhañjanamadaṃ tadā;
Duggatiṃ nābhijānāmi,
abbhañjanassidaṃ phalaṃ.

Ito pannarase kappe,
cirappo nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.


Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.

16
0

Comments