1.13.3 Āsavasutta
“Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo— ime kho, bhikkhave, tayo āsavā. Imesaṃ kho, bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
Tatiyaṃ.
140