3.4.4 Bhāvitasutta

“Cattārome, bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti.

Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe…  citte…pe…  dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ime kho, bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī”ti.


Catutthaṃ.

15
0

Comments