8.8 Pāṭalipupphiyattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ antarāpaṇe;
Kañcanagghiyasaṅkāsaṃ,
Bāttiṃsavaralakkhaṇaṃ.

Seṭṭhiputto tadā āsiṃ,
sukhumālo sukhedhito;
Ucchaṅge pāṭalipupphaṃ,
katvāna abhisaṃhariṃ.

Haṭṭho haṭṭhena cittena,
pupphehi abhipūjayiṃ;
Tissaṃ lokaviduṃ nāthaṃ,
naradevaṃ namassahaṃ.

Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Ito tesaṭṭhikappamhi,
abhisammatanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.


Pāṭalipupphiyattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments