2.1.10 Sūriyasutta

Sāvatthinidānaṃ. Tena kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. Atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—

“Namo te buddha vīratthu,
vippamuttosi sabbadhi;
Sambādhapaṭipannosmi,
tassa me saraṇaṃ bhavā”ti.

Atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi—

“Tathāgataṃ arahantaṃ,
sūriyo saraṇaṃ gato;
Rāhu sūriyaṃ pamuñcassu,
buddhā lokānukampakā.

Yo andhakāre tamasi pabhaṅkaro,
Verocano maṇḍalī uggatejo;
Mā rāhu gilī caramantalikkhe,
Pajaṃ mamaṃ rāhu pamuñca sūriyan”ti.

Atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi—

“Kiṃ nu santaramānova,
rāhu sūriyaṃ pamuñcasi;
Saṃviggarūpo āgamma,
kiṃ nu bhītova tiṭṭhasī”ti.

“Sattadhā me phale muddhā,
jīvanto na sukhaṃ labhe;
Buddhagāthābhigītomhi,
no ce muñceyya sūriyan”ti.


Paṭhamo vaggo.


Tassuddānaṃ

Dve kassapā ca māgho ca,
Māgadho dāmali kāmado;
Pañcālacaṇḍo tāyano,
Candimasūriyena te dasāti.

15
0

Comments