1.4.1 Sabbhisutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
paññā labbhati nāññato”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sokamajjhe na socatī”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
ñātimajjhe virocatī”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā gacchanti suggatin”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—

“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā tiṭṭhanti sātatan”ti.

Atha kho aparā devatā bhagavantaṃ etadavoca—

“kassa nu kho, bhagavā, subhāsitan”ti?

“Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha—

Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sabbadukkhā pamuccatī”ti.

Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.

15
0

Comments