1.4.1 Sabbhisutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
seyyo hoti na pāpiyo”ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
paññā labbhati nāññato”ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sokamajjhe na socatī”ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
ñātimajjhe virocatī”ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā gacchanti suggatin”ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sattā tiṭṭhanti sātatan”ti.
Atha kho aparā devatā bhagavantaṃ etadavoca—
“kassa nu kho, bhagavā, subhāsitan”ti?
“Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha—
Sabbhireva samāsetha,
sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya,
sabbadukkhā pamuccatī”ti.
Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.