14.9 Sālapupphadāyakattheraapadāna
“Migarājā tadā āsiṃ,
abhijāto sukesarī;
Giriduggaṃ gavesanto,
addasaṃ lokanāyakaṃ.
Ayaṃ nu kho mahāvīro,
nibbāpeti mahājanaṃ;
Yannūnāhaṃ upāseyyaṃ,
devadevaṃ narāsabhaṃ.
Sākhaṃ sālassa bhañjitvā,
sakosaṃ pupphamāhariṃ;
Upagantvāna sambuddhaṃ,
adāsiṃ pupphamuttamaṃ.
Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.
Ito ca navame kappe,
virocanasanāmakā;
Tayo āsiṃsu rājāno,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti.
Sālapupphadāyakattherassāpadānaṃ navamaṃ.
160