14.9 Sālapupphadāyakattheraapadāna

“Migarājā tadā āsiṃ,
abhijāto sukesarī;
Giriduggaṃ gavesanto,
addasaṃ lokanāyakaṃ.

Ayaṃ nu kho mahāvīro,
nibbāpeti mahājanaṃ;
Yannūnāhaṃ upāseyyaṃ,
devadevaṃ narāsabhaṃ.

Sākhaṃ sālassa bhañjitvā,
sakosaṃ pupphamāhariṃ;
Upagantvāna sambuddhaṃ,
adāsiṃ pupphamuttamaṃ.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.

Ito ca navame kappe,
virocanasanāmakā;
Tayo āsiṃsu rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti.


Sālapupphadāyakattherassāpadānaṃ navamaṃ.

16
0

Comments