1.7.1.2 Dutiyaparimaṇḍalasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupanti…pe… .

**“Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā”**ti. (2:147)

Parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.


Dutiyasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments