4.1.9 Chavakajātaka

“Sabbamidaṃ carimaṃ kataṃ,
Ubho dhammaṃ na passare;
Ubho pakatiyā cutā,
Yo cāyaṃ mantejjhāpeti;
Yo ca mantaṃ adhīyati”.

“Sālīnaṃ odanaṃ bhuñje,
suciṃ maṃsūpasecanaṃ;
Tasmā etaṃ na sevāmi,
dhammaṃ isīhi sevitaṃ”.

“Paribbaja mahā loko,
pacantaññepi pāṇino;
Mā taṃ adhammo ācarito,
asmā kumbhamivābhidā.

Dhiratthu taṃ yasalābhaṃ,
dhanalābhañca brāhmaṇa;
Yā vutti vinipātena,
adhammacaraṇena vā”ti.


Chavakajātakaṃ navamaṃ.

16
0

Comments