18.10 Saṃghupaṭṭhākattheraapadāna

“Vessabhumhi bhagavati,
ahosārāmiko ahaṃ;
Pasannacitto sumano,
upaṭṭhiṃ saṃghamuttamaṃ.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
upaṭṭhānassidaṃ phalaṃ.

Ito te sattame kappe,
sattevāsuṃ samodakā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā saṃghupaṭṭhāko thero imā gāthāyo abhāsitthāti.


Saṃghupaṭṭhākattherassāpadānaṃ dasamaṃ.


Kumudavaggo aṭṭhārasamo.


Tassuddānaṃ

Kumudo atha nisseṇī,
rattiko udapānado;
Sīhāsanī maggadado,
ekadīpī maṇippado;
Tikicchako upaṭṭhāko,
ekapaññāsa gāthakāti.

16
0

Comments