Naārammaṇa

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—  cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… .

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—  cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… . (Yāva asaññasattā.)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—  cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Paṭisandhikkhaṇe dve, saṃkhittaṃ.)

8
0

Comments