1.2.2.1 Anuloma

»  Cakkhu cakkhāyatananti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca.

«  Āyatanā sotāyatananti?

Sotāyatanaṃ āyatanañceva sotāyatanañca. Avasesā āyatanā na sotāyatanaṃ.

»  Cakkhu cakkhāyatananti?

Dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ. Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca.

«  Āyatanā ghānāyatananti…pe…  āyatanā dhammāyatananti?

Dhammāyatanaṃ āyatanañceva dhammāyatanañca. Avasesā āyatanā na dhammāyatanaṃ.

»  Sotaṃ sotāyatananti? …pe…  Avasesā āyatanā na dhammāyatanaṃ…pe… .

»  Dhammo dhammāyatananti?

Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca.

«  Āyatanā cakkhāyatananti?

Cakkhāyatanaṃ āyatanañceva cakkhāyatanañca. Avasesā āyatanā na cakkhāyatanaṃ.

»  Dhammo dhammāyatananti?

Dhammāyatanaṃ ṭhapetvā avaseso dhammo, na dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca.

«  Āyatanā sotāyatananti…pe…  āyatanā manāyatananti?

Manāyatanaṃ āyatanañceva manāyatanañca. Avasesā āyatanā na manāyatanaṃ.

(Ekekapadamūlakaṃ cakkaṃ bandhitabbaṃ asammohantena.)

14
0

Comments