4.6.1 Sālasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā kosalesu viharati sālāya brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi—
“seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ— thāmena javena sūrena; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ— bodhāya.
Katame ca, bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ, bhikkhave, bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; vīriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; samādhindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ— thāmena javena sūrena; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ— bodhāyā”ti.
Paṭhamaṃ.