4.6.1 Sālasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kosalesu viharati sālāya brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi—

“seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ—  thāmena javena sūrena; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ—  bodhāya.

Katame ca, bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ, bhikkhave, bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; vīriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; samādhindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ—  thāmena javena sūrena; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ—  bodhāyā”ti.


Paṭhamaṃ.

15
0

Comments