6.7 Guttātherīgāthā

“Gutte yadatthaṃ pabbajjā,
hitvā puttaṃ vasuṃ piyaṃ;
Tameva anubrūhehi,
mā cittassa vasaṃ gami.

Cittena vañcitā sattā,
mārassa visaye ratā;
Anekajātisaṃsāraṃ,
sandhāvanti aviddasū.

Kāmacchandañca byāpādaṃ,
sakkāyadiṭṭhimeva ca;
Sīlabbataparāmāsaṃ,
vicikicchañca pañcamaṃ.

Saṃyojanāni etāni,
pajahitvāna bhikkhunī;
Orambhāgamanīyāni,
nayidaṃ punarehisi.

Rāgaṃ mānaṃ avijjañca,
uddhaccañca vivajjiya;
Saṃyojanāni chetvāna,
dukkhassantaṃ karissasi.

Khepetvā jātisaṃsāraṃ,
pariññāya punabbhavaṃ;
Diṭṭheva dhamme nicchātā,
upasantā carissatī”ti.


…  Guttā therī… .

18
0

Comments