13.7 Phaladāyakattheraapadāna

“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Himavantassāvidūre,
vasāmi assame ahaṃ.

Aggihuttañca me atthi,
puṇḍarīkaphalāni ca;
Puṭake nikkhipitvāna,
dumagge laggitaṃ mayā.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so,
bhikkhanto mamupāgami.

Pasannacitto sumano,
phalaṃ buddhassadāsahaṃ;
Vittisañjanano mayhaṃ,
diṭṭhadhammasukhāvaho.

Suvaṇṇavaṇṇo sambuddho,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
imaṃ gāthaṃ abhāsatha.

‘Iminā phaladānena,
cetanāpaṇidhīhi ca;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjati’.

Teneva sukkamūlena,
anubhotvāna sampadā;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Ito sattasate kappe,
rājā āsiṃ sumaṅgalo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.


Phaladāyakattherassāpadānaṃ sattamaṃ.

15
0

Comments