2.1.1 Khemasutta

“‘Khemaṃ, kheman’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, khemaṃ vuttaṃ bhagavatā”ti?

“Idhāvuso, bhikkhu vivicceva kāmehi…pe…  paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā pariyāyena…pe… .

Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā nippariyāyenā”ti.


Paṭhamaṃ.

15
0

Comments