1.5 Cundasutta

“Pucchāmi muniṃ pahūtapaññaṃ, (iti cundo kammāraputto)
Buddhaṃ dhammassāmiṃ vītataṇhaṃ;
Dvipaduttamaṃ sārathīnaṃ pavaraṃ,
_Kati loke samaṇā tadiṅgha brūhi”. _

“Caturo samaṇā na pañcamatthi, (cundāti bhagavā)
Te te āvikaromi sakkhipuṭṭho;
Maggajino maggadesako ca,
_Magge jīvati yo ca maggadūsī”. _

“Kaṃ maggajinaṃ vadanti buddhā, (iti cundo kammāraputto)
Maggakkhāyī kathaṃ atulyo hoti;
Magge jīvati me brūhi puṭṭho,
_Atha me āvikarohi maggadūsiṃ”. _

“Yo tiṇṇakathaṃkatho visallo,
Nibbānābhirato anānugiddho;
Lokassa sadevakassa netā,
_Tādiṃ maggajinaṃ vadanti buddhā. _

Paramaṃ paramanti yodha ñatvā,
Akkhāti vibhajate idheva dhammaṃ;
Taṃ kaṅkhachidaṃ muniṃ anejaṃ,
_Dutiyaṃ bhikkhunamāhu maggadesiṃ. _

Yo dhammapade sudesite,
Magge jīvati saññato satīmā;
Anavajjapadāni sevamāno,
_Tatiyaṃ bhikkhunamāhu maggajīviṃ. _

Chadanaṃ katvāna subbatānaṃ,
Pakkhandī kuladūsako pagabbho;
Māyāvī asaññato palāpo,
_Patirūpena caraṃ sa maggadūsī. _

Ete ca paṭivijjhi yo gahaṭṭho,
Sutavā ariyasāvako sapañño;
Sabbe netādisāti ñatvā,
Iti disvā na hāpeti tassa saddhā;
Kathaṃ hi duṭṭhena asampaduṭṭhaṃ,
_Suddhaṃ asuddhena samaṃ kareyyā”ti. _


Cundasuttaṃ pañcamaṃ.

14
0

Comments