13.3 Cāpātherīgāthā

“Laṭṭhihattho pure āsi,
so dāni migaluddako;
Āsāya palipā ghorā,
nāsakkhi pārametave.

Sumattaṃ maṃ maññamānā,
cāpā puttamatosayi;
Cāpāya bandhanaṃ chetvā,
pabbajissaṃ punopahaṃ”.

“Mā me kujjhi mahāvīra,
mā me kujjhi mahāmuni;
Na hi kodhaparetassa,
suddhi atthi kuto tapo”.

“Pakkamissañca nāḷāto,
kodha nāḷāya vacchati;
Bandhantī itthirūpena,
samaṇe dhammajīvino”.

“Ehi kāḷa nivattassu,
bhuñja kāme yathā pure;
Ahañca te vasīkatā,
ye ca me santi ñātakā”.

“Etto cāpe catubbhāgaṃ,
yathā bhāsasi tvañca me;
Tayi rattassa posassa,
uḷāraṃ vata taṃ siyā”.

“Kāḷaṅginiṃva takkāriṃ,
pupphitaṃ girimuddhani;
Phullaṃ dālimalaṭṭhiṃva,
antodīpeva pāṭaliṃ.

Haricandanalittaṅgiṃ,
kāsikuttamadhāriniṃ;
Taṃ maṃ rūpavatiṃ santiṃ,
kassa ohāya gacchasi”.

“Sākuntikova sakuṇiṃ,
yathā bandhitumicchati;
Āharimena rūpena,
na maṃ tvaṃ bādhayissasi”.

“Imañca me puttaphalaṃ,
kāḷa uppāditaṃ tayā;
Taṃ maṃ puttavatiṃ santiṃ,
kassa ohāya gacchasi”.

“Jahanti putte sappaññā,
tato ñātī tato dhanaṃ;
Pabbajanti mahāvīrā,
nāgo chetvāva bandhanaṃ”.

“Idāni te imaṃ puttaṃ,
Daṇḍena churikāya vā;
Bhūmiyaṃ vā nisumbhissaṃ,
Puttasokā na gacchasi”.

“Sace puttaṃ siṅgālānaṃ,
kukkurānaṃ padāhisi;
Na maṃ puttakatte jammi,
punarāvattayissasi”.

“Handa kho dāni bhaddante,
kuhiṃ kāḷa gamissasi;
Katamaṃ gāmanigamaṃ,
nagaraṃ rājadhāniyo”.

“Ahumha pubbe gaṇino,
Assamaṇā samaṇamānino;
Gāmena gāmaṃ vicarimha,
Nagare rājadhāniyo.

Eso hi bhagavā buddho,
nadiṃ nerañjaraṃ pati;
Sabbadukkhappahānāya,
dhammaṃ deseti pāṇinaṃ;
Tassāhaṃ santikaṃ gacchaṃ,
so me satthā bhavissati”.

“Vandanaṃ dāni vajjāsi,
lokanāthaṃ anuttaraṃ;
Padakkhiṇañca katvāna,
ādiseyyāsi dakkhiṇaṃ”.

“Etaṃ kho labbhamamhehi,
yathā bhāsasi tvañca me;
Vandanaṃ dāni te vajjaṃ,
lokanāthaṃ anuttaraṃ;
Padakkhiṇañca katvāna,
ādisissāmi dakkhiṇaṃ”.

Tato ca kāḷo pakkāmi,
nadiṃ nerañjaraṃ pati;
So addasāsi sambuddhaṃ,
desentaṃ amataṃ padaṃ.

Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.

Tassa pādāni vanditvā,
Katvāna naṃ padakkhiṇaṃ;
Cāpāya ādisitvāna,
Pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā,
Kataṃ buddhassa sāsanaṃ.


…  Cāpā therī… .

16
0

Comments