15 Piyadassībuddhavaṃsa

“Sujātassa aparena,
sayambhū lokanāyako;
Durāsado asamasamo,
piyadassī mahāyaso.

Sopi buddho amitayaso,
ādiccova virocati;
Sabbaṃ tamaṃ nihantvāna,
dhammacakkaṃ pavattayi.

Tassāpi atulatejassa,
Ahesuṃ abhisamayā tayo;
Koṭisatasahassānaṃ,
Paṭhamābhisamayo ahu.

Sudassano devarājā,
micchādiṭṭhimarocayi;
Tassa diṭṭhiṃ vinodento,
satthā dhammamadesayi.

Janasannipāto atulo,
mahāsannipatī tadā;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.

Yadā doṇamukhaṃ hatthiṃ,
vinesi narasārathi;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
tassāpi piyadassino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.

Tato paraṃ navutikoṭī,
samiṃsu ekato munī;
Tatiye sannipātamhi,
asītikoṭiyo ahū.

Ahaṃ tena samayena,
kassapo nāma brāhmaṇo;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.

Tassa dhammaṃ suṇitvāna,
pasādaṃ janayiṃ ahaṃ;
Koṭisatasahassehi,
saṃghārāmaṃ amāpayiṃ.

Tassa datvāna ārāmaṃ,
haṭṭho saṃviggamānaso;
Saraṇe pañca sīle ca,
daḷhaṃ katvā samādiyiṃ.

Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Aṭṭhārase kappasate,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Sudhaññaṃ nāma nagaraṃ,
sudatto nāma khattiyo;
Candā nāmāsi janikā,
piyadassissa satthuno.

Navavassasahassāni,
Agāraṃ ajjha so vasi;
Sunimmalavimalagiriguhā,
Tayo pāsādamuttamā.

Tettiṃsasahassāni ca,
Nāriyo samalaṅkatā;
Vimalā nāma nārī ca,
Kañcanāveḷo nāma atrajo.

Nimitte caturo disvā,
rathayānena nikkhami;
Chamāsaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
piyadassī mahāmuni;
Vatti cakkaṃ mahāvīro,
usabhuyyāne manorame.

Pālito sabbadassī ca,
ahesuṃ aggasāvakā;
Sobhito nāmupaṭṭhāko,
piyadassissa satthuno.

Sujātā dhammadinnā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
kakudhoti pavuccati.

Sandhako dhammako ceva,
ahesuṃ aggupaṭṭhakā;
Visākhā dhammadinnā ca,
ahesuṃ aggupaṭṭhikā.

Sopi buddho amitayaso,
dvattiṃsavaralakkhaṇo;
Asītihatthamubbedho,
sālarājāva dissati.

Aggicandasūriyānaṃ,
natthi tādisikā pabhā;
Yathā ahu pabhā tassa,
asamassa mahesino.

Tassāpi devadevassa,
āyu tāvatakaṃ ahu;
Navutivassasahassāni,
loke aṭṭhāsi cakkhumā.

Sopi buddho asamasamo,
Yugānipi tāni atuliyāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.

Piyadassī munivaro,
Assatthārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Tīṇiyojanamuggato”ti. _


Piyadassissa bhagavato vaṃso terasamo.

17
0

Comments