11.2.7 Buddhavandanāsutta
Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi—
“Uṭṭhehi vīra vijitasaṅgāma,
Pannabhāra anaṇa vicara loke;
Cittañca te suvimuttaṃ,
Cando yathā pannarasāya rattin”ti.
“Na kho, devānaminda, tathāgatā evaṃ vanditabbā. Evañca kho, devānaminda, tathāgatā vanditabbā—
‘Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha anaṇa vicara loke;
Desassu bhagavā dhammaṃ,
Aññātāro bhavissantī’”ti.
150