7.1.3 Kalandakaṅgapañha
“Bhante nāgasena, ‘kalandakassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, kalandako paṭisattumhi opatante naṅguṭṭhaṃ papphoṭetvā mahantaṃ katvā teneva naṅguṭṭhalaguḷena paṭisattuṃ paṭibāhati; evameva kho, mahārāja, yoginā yogāvacarena kilesasattumhi opatante satipaṭṭhānalaguḷaṃ papphoṭetvā mahantaṃ katvā teneva satipaṭṭhānalaguḷena sabbakilesā paṭibāhitabbā. Idaṃ, mahārāja, kalandakassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena cūḷapanthakena—
‘Yadā kilesā opatanti,
sāmaññaguṇadhaṃsanā;
Satipaṭṭhānalaguḷena,
hantabbā te punappunan’”ti.
Kalandakaṅgapañho tatiyo.
150