2.3.3.26 Sākhalyaduka

Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti; yā tattha saṇhavācatā sakhilavācatā apharusavācatā—  idaṃ vuccati sākhalyaṃ.

Tattha katamo paṭisanthāro? Dve paṭisanthārā—  āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā—  ayaṃ vuccati paṭisanthāro.

16
0

Comments