2.3.3.26 Sākhalyaduka
Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti; yā tattha saṇhavācatā sakhilavācatā apharusavācatā— idaṃ vuccati sākhalyaṃ.
Tattha katamo paṭisanthāro? Dve paṭisanthārā— āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā— ayaṃ vuccati paṭisanthāro.
160