14.1.6 Surucijātaka

“Mahesī surucino bhariyā,
Ānītā paṭhamaṃ ahaṃ;
Dasa vassasahassāni,
Yaṃ maṃ surucimānayi.

Sāhaṃ brāhmaṇa rājānaṃ,
vedehaṃ mithilaggahaṃ;
Nābhijānāmi kāyena,
vācāya uda cetasā;
Suruciṃ atimaññittha,
āvi vā yadi vā raho.

Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _

Bhattu mama sassu mātā,
pitā cāpi ca sassuro;
Te maṃ brahme vinetāro,
yāva aṭṭhaṃsu jīvitaṃ.

Sāhaṃ ahiṃsāratinī,
kāmasā dhammacārinī;
Sakkaccaṃ te upaṭṭhāsiṃ,
rattindivamatanditā.

Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _

Soḷasitthisahassāni,
sahabhariyāni brāhmaṇa;
Tāsu issā vā kodho vā,
nāhu mayhaṃ kudācanaṃ.

Hitena tāsaṃ nandāmi,
na ca me kāci appiyā;
Attānaṃvānukampāmi,
sadā sabbā sapattiyo.

Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _

Dāse kammakare pesse,
ye caññe anujīvino;
Pesemi sahadhammena,
sadā pamuditindriyā.

Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _

Samaṇe brāhmaṇe cāpi,
aññe cāpi vanibbake;
Tappemi annapānena,
sadā payatapāṇinī.

Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _

Cātuddasiṃ pañcaddasiṃ,
Yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
Aṭṭhaṅgasusamāgataṃ;
Uposathaṃ upavasāmi,
Sadā sīlesu saṃvutā.

Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā”. _

“Sabbeva te dhammaguṇā,
rājaputti yasassini;
Saṃvijjanti tayi bhadde,
ye tvaṃ kittesi attani.

Khattiyo jātisampanno,
abhijāto yasassimā;
Dhammarājā videhānaṃ,
putto uppajjate tava”.

“Dummī rajojalladharo,
aghe vehāyasaṃ ṭhito;
Manuññaṃ bhāsase vācaṃ,
yaṃ mayhaṃ hadayaṅgamaṃ.

Devatānusi saggamhā,
isi vāsi mahiddhiko;
Ko vāsi tvaṃ anuppatto,
attānaṃ me pavedaya”.

“Yaṃ devasaṅghā vandanti,
sudhammāyaṃ samāgatā;
Sohaṃ sakko sahassakkho,
āgatosmi tavantike.

Itthiyo jīvalokasmiṃ,
yā hoti samacārinī;
Medhāvinī sīlavatī,
sassudevā patibbatā.

Tādisāya sumedhāya,
sucikammāya nāriyā;
Devā dassanamāyanti,
mānusiyā amānusā.

Tvañca bhadde suciṇṇena,
pubbe sucaritena ca;
Idha rājakule jātā,
sabbakāmasamiddhinī.

Ayañca te rājaputti,
ubhayattha kaṭaggaho;
Devalokūpapattī ca,
kittī ca idha jīvite.

Ciraṃ sumedhe sukhinī,
dhammamattani pālaya;
Esāhaṃ tidivaṃ yāmi,
piyaṃ me tava dassanan”ti.


Surucijātakaṃ chaṭṭhaṃ.

19
0

Comments