2.4.1--11 Mārādisuttaekādasaka

Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca—

“yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo…pe…  viññāṇaṃ māro; tatra te chando pahātabbo…pe…  yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.

“Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… .

“Yaṃ kho, rādha, aniccaṃ…pe… .

“Yo kho, rādha, aniccadhammo…pe… .

“Yaṃ kho, rādha, dukkhaṃ…pe… .

“Yo kho, rādha, dukkhadhammo…pe… .

“Yo kho, rādha, anattā…pe… .

“Yo kho, rādha, anattadhammo…pe… .

“Yo kho, rādha, khayadhammo…pe… .

“Yo kho, rādha, vayadhammo…pe… .

“Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… .

15
0

Comments