1.2.2.2 Paccanīka

»  Na kāyo na kāyasaṅkhāroti?

Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

«  Na saṅkhārā na vacīsaṅkhāroti? Āmantā.

»  Na kāyo na kāyasaṅkhāroti?

Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

«  Na saṅkhārā na cittasaṅkhāroti? Āmantā.

»  Na vacī na vacīsaṅkhāroti?

Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

«  Na saṅkhārā na kāyasaṅkhāroti? Āmantā.

»  Na vacī na vacīsaṅkhāroti?

Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

«  Na saṅkhārā na cittasaṅkhāroti? Āmantā.

»  Na cittaṃ na cittasaṅkhāroti?

Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

«  Na saṅkhārā na kāyasaṅkhāroti? Āmantā.

»  Na cittaṃ na cittasaṅkhāroti?

Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

«  Na saṅkhārā na vacīsaṅkhāroti? Āmantā.

11
0

Comments