5.7 Nandamāṇavapucchā

“Santi loke munayo, (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu;
Ñāṇūpapannaṃ no muniṃ vadanti,
_Udāhu ve jīvitenūpapannaṃ”. _

“Na diṭṭhiyā na sutiyā na ñāṇena, ( )
Munīdha nanda kusalā vadanti;
Visenikatvā anīghā nirāsā,
_Caranti ye te munayoti brūmi”. _

“Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ.

Kaccissu te bhagavā tattha yatā carantā,
Atāru jātiñca jarañca mārisa;
_Pucchāmi taṃ bhagavā brūhi me taṃ”. _

“Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ;
Kiñcāpi te tattha yatā caranti,
_Nātariṃsu jātijaranti brūmi”. _

“Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ.

Te ce muni brūsi anoghatiṇṇe,
Atha ko carahi devamanussaloke;
Atāri jātiñca jarañca mārisa,
_Pucchāmi taṃ bhagavā brūhi metaṃ”. _

“Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā)
Jātijarāya nivutāti brūmi;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā,
Sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavāse;
_Te ve narā oghatiṇṇāti brūmi”. _

“Etābhinandāmi vaco mahesino,
Sukittitaṃ gotamanūpadhīkaṃ;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā,
Sīlabbataṃ vāpi pahāya sabbaṃ.

Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavāse;
_Ahampi te oghatiṇṇāti brūmī”ti. _


Nandamāṇavapucchā sattamā.

15
0

Comments