5.1.8 Sīsupacālāsutta

Sāvatthinidānaṃ. Atha kho sīsupacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe…  aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca—

“kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī”ti?

“Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī”ti.

“Kaṃ nu uddissa muṇḍāsi,
Samaṇī viya dissasi;
Na ca rocesi pāsaṇḍaṃ,
Kimiva carasi momūhā”ti.

“Ito bahiddhā pāsaṇḍā,
diṭṭhīsu pasīdanti te;
Na tesaṃ dhammaṃ rocemi,
te dhammassa akovidā.

Atthi sakyakule jāto,
buddho appaṭipuggalo;
Sabbābhibhū māranudo,
sabbatthamaparājito.

Sabbattha mutto asito,
sabbaṃ passati cakkhumā;
Sabbakammakkhayaṃ patto,
vimutto upadhisaṅkhaye;
So mayhaṃ bhagavā satthā,
tassa rocemi sāsanan”ti.

Atha kho māro pāpimā “jānāti maṃ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

15
0

Comments