4.3 Mahākaccānattheraapadāna

“Padumuttaranāthassa,
padumaṃ nāma cetiyaṃ;
Silāsanaṃ kārayitvā,
suvaṇṇenābhilepayiṃ.

Ratanāmayachattañca,
paggayha vāḷabījaniṃ;
Buddhassa abhiropesiṃ,
lokabandhussa tādino.

Yāvatā devatā bhummā,
sabbe sannipatuṃ tadā;
Ratanāmayachattānaṃ,
vipākaṃ kathayissati.

Tañca sabbaṃ suṇissāma,
kathayantassa satthuno;
Bhiyyo hāsaṃ janeyyāma,
sammāsambuddhasāsane.

Hemāsane nisīditvā,
sayambhū aggapuggalo;
Bhikkhusaṃghaparibyūḷho,
imā gāthā abhāsatha.

‘Yenidaṃ āsanaṃ dinnaṃ,
sovaṇṇaṃ ratanāmayaṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Tiṃsa kappāni devindo,
devarajjaṃ karissati;
Samantā yojanasataṃ,
ābhāyābhibhavissati.

Manussalokamāgantvā,
cakkavattī bhavissati;
Pabhassaroti nāmena,
uggatejo bhavissati.

Divā vā yadi vā rattiṃ,
sataraṃsīva uggato;
Samantā aṭṭharatanaṃ,
ujjotissati khattiyo.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tusitā hi cavitvāna,
sukkamūlena codito;
Kaccāno nāma nāmena,
brahmabandhu bhavissati.

So pacchā pabbajitvāna,
arahā hessatināsavo;
Gotamo lokapajjoto,
aggaṭṭhāne ṭhapessati.

Saṃkhittapucchitaṃ pañhaṃ,
Vitthārena kathessati;
Kathayanto ca taṃ pañhaṃ,
Ajjhāsayaṃ pūrayissati’.

Aḍḍhe kule abhijāto,
brāhmaṇo mantapāragū;
Ohāya dhanadhaññāni,
pabbajiṃ anagāriyaṃ.

Saṃkhittenapi pucchante,
vitthārena kathemahaṃ;
Ajjhāsayaṃ tesaṃ pūremi,
tosemi dvipaduttamaṃ.

Tosito me mahāvīro,
sayambhū aggapuggalo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti.


Mahākaccānattherassāpadānaṃ tatiyaṃ.

16
0

Comments